Original

ये चान्येऽपि कुले सन्ति पुरुषा नो वरानने ।सर्वे ते वै गतिं यान्तु अभिमन्योर्यशस्विनः ॥ ३७ ॥

Segmented

ये च अन्ये ऽपि कुले सन्ति पुरुषा नो वरानने सर्वे ते वै गतिम् यान्तु अभिमन्योः यशस्विनः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
कुले कुल pos=n,g=n,c=7,n=s
सन्ति अस् pos=v,p=3,n=p,l=lat
पुरुषा पुरुष pos=n,g=m,c=1,n=p
नो मद् pos=n,g=,c=6,n=p
वरानने वरानना pos=n,g=f,c=8,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
गतिम् गति pos=n,g=f,c=2,n=s
यान्तु या pos=v,p=3,n=p,l=lot
अभिमन्योः अभिमन्यु pos=n,g=m,c=6,n=s
यशस्विनः यशस्विन् pos=a,g=m,c=6,n=s