Original

सोपचारस्तु कृष्णस्तां दुःखितां भृशदुःखितः ।सिक्त्वाम्भसा समाश्वास्य तत्तदुक्त्वा हितं वचः ॥ ३४ ॥

Segmented

स उपचारः तु कृष्णः ताम् दुःखिताम् भृश-दुःखितः सिक्त्वा अम्भसा समाश्वास्य तत् तद् उक्त्वा हितम् वचः

Analysis

Word Lemma Parse
pos=i
उपचारः उपचार pos=n,g=m,c=1,n=s
तु तु pos=i
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
दुःखिताम् दुःखित pos=a,g=f,c=2,n=s
भृश भृश pos=a,comp=y
दुःखितः दुःखित pos=a,g=m,c=1,n=s
सिक्त्वा सिच् pos=vi
अम्भसा अम्भस् pos=n,g=n,c=3,n=s
समाश्वास्य समाश्वासय् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
उक्त्वा वच् pos=vi
हितम् हित pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s