Original

ताः प्रकामं रुदित्वा च विलप्य च सुदुःखिताः ।उन्मत्तवत्तदा राजन्विसंज्ञा न्यपतन्क्षितौ ॥ ३३ ॥

Segmented

ताः प्रकामम् रुदित्वा च विलप्य च सु दुःखित उन्मत्त-वत् तदा राजन् विसंज्ञा न्यपतन् क्षितौ

Analysis

Word Lemma Parse
ताः तद् pos=n,g=f,c=1,n=p
प्रकामम् प्रकाम pos=n,g=m,c=2,n=s
रुदित्वा रुद् pos=vi
pos=i
विलप्य विलप् pos=vi
pos=i
सु सु pos=i
दुःखित दुःखित pos=a,g=f,c=1,n=p
उन्मत्त उन्मद् pos=va,comp=y,f=part
वत् वत् pos=i
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
विसंज्ञा विसंज्ञ pos=a,g=f,c=1,n=p
न्यपतन् निपत् pos=v,p=3,n=p,l=lan
क्षितौ क्षिति pos=n,g=f,c=7,n=s