Original

ह्रीमन्तः सर्वशास्त्रज्ञा ज्ञानतृप्ता जितेन्द्रियाः ।यां गतिं साधवो यान्ति तां गतिं व्रज पुत्रक ॥ ३१ ॥

Segmented

ह्रीमन्तः सर्व-शास्त्र-ज्ञाः ज्ञान-तृप्ताः जित-इन्द्रियाः याम् गतिम् साधवो यान्ति ताम् गतिम् व्रज पुत्रक

Analysis

Word Lemma Parse
ह्रीमन्तः ह्रीमत् pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
ज्ञान ज्ञान pos=n,comp=y
तृप्ताः तृप् pos=va,g=m,c=1,n=p,f=part
जित जि pos=va,comp=y,f=part
इन्द्रियाः इन्द्रिय pos=n,g=m,c=1,n=p
याम् यद् pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
साधवो साधु pos=a,g=m,c=1,n=p
यान्ति या pos=v,p=3,n=p,l=lat
ताम् तद् pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
व्रज व्रज् pos=v,p=2,n=s,l=lot
पुत्रक पुत्रक pos=n,g=m,c=8,n=s