Original

कथमिन्दीवरश्यामं सुदंष्ट्रं चारुलोचनम् ।मुखं ते दृश्यते वत्स गुण्ठितं रणरेणुना ॥ ३ ॥

Segmented

कथम् इन्दीवर-श्यामम् सु दंष्ट्रम् चारु-लोचनम् मुखम् ते दृश्यते वत्स गुण्ठितम् रण-रेणुना

Analysis

Word Lemma Parse
कथम् कथम् pos=i
इन्दीवर इन्दीवर pos=n,comp=y
श्यामम् श्याम pos=a,g=n,c=1,n=s
सु सु pos=i
दंष्ट्रम् दंष्ट्र pos=n,g=n,c=1,n=s
चारु चारु pos=a,comp=y
लोचनम् लोचन pos=n,g=n,c=1,n=s
मुखम् मुख pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
वत्स वत्स pos=n,g=m,c=8,n=s
गुण्ठितम् गुण्ठय् pos=va,g=n,c=1,n=s,f=part
रण रण pos=n,comp=y
रेणुना रेणु pos=n,g=m,c=3,n=s