Original

साम्ना ये सर्वभूतानि गच्छन्ति गतमत्सराः ।नारुंतुदानां क्षमिणां या गतिस्तामवाप्नुहि ॥ २९ ॥

Segmented

साम्ना ये सर्व-भूतानि गच्छन्ति गत-मत्सराः नारुंतुदानाम् क्षमिणाम् या गतिः ताम् अवाप्नुहि

Analysis

Word Lemma Parse
साम्ना सामन् pos=n,g=n,c=3,n=s
ये यद् pos=n,g=f,c=2,n=d
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
गत गम् pos=va,comp=y,f=part
मत्सराः मत्सर pos=n,g=m,c=1,n=p
नारुंतुदानाम् नारुंतुद pos=a,g=m,c=6,n=p
क्षमिणाम् क्षमिन् pos=a,g=m,c=6,n=p
या यद् pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अवाप्नुहि अवाप् pos=v,p=2,n=s,l=lot