Original

ऋतुकाले स्वकां पत्नीं गच्छतां या मनस्विनाम् ।न चान्यदारसेवीनां तां गतिं व्रज पुत्रक ॥ २८ ॥

Segmented

ऋतु-काले स्वकाम् पत्नीम् गच्छताम् या मनस्विनाम् न चान्यदारसेवीनाम् ताम् गतिम् व्रज

Analysis

Word Lemma Parse
ऋतु ऋतु pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
स्वकाम् स्वक pos=a,g=f,c=2,n=s
पत्नीम् पत्नी pos=n,g=f,c=2,n=s
गच्छताम् गम् pos=va,g=m,c=6,n=p,f=part
या यद् pos=n,g=f,c=1,n=p
मनस्विनाम् मनस्विन् pos=a,g=m,c=6,n=p
pos=i
चान्यदारसेवीनाम् तद् pos=n,g=f,c=2,n=s
ताम् गति pos=n,g=f,c=2,n=s
गतिम् व्रज् pos=v,p=2,n=s,l=lot
व्रज पुत्रक pos=n,g=m,c=8,n=s