Original

दीनानुकम्पिनां या च सततं संविभागिनाम् ।पैशुन्याच्च निवृत्तानां तां गतिं व्रज पुत्रक ॥ २६ ॥

Segmented

दीन-अनुकम्पिन् या च सततम् संविभागिनाम् पैशुन्यात् च निवृत्तानाम् ताम् गतिम् व्रज पुत्रक

Analysis

Word Lemma Parse
दीन दीन pos=a,comp=y
अनुकम्पिन् अनुकम्पिन् pos=a,g=m,c=6,n=p
या यद् pos=n,g=f,c=1,n=s
pos=i
सततम् सततम् pos=i
संविभागिनाम् संविभागिन् pos=a,g=m,c=6,n=p
पैशुन्यात् पैशुन्य pos=n,g=n,c=5,n=s
pos=i
निवृत्तानाम् निवृत् pos=va,g=m,c=6,n=p,f=part
ताम् तद् pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
व्रज व्रज् pos=v,p=2,n=s,l=lot
पुत्रक पुत्रक pos=n,g=m,c=8,n=s