Original

राज्ञां सुचरितैर्या च गतिर्भवति शाश्वती ।चतुराश्रमिणां पुण्यैः पावितानां सुरक्षितैः ॥ २५ ॥

Segmented

राज्ञाम् सु चरितैः या च गतिः भवति शाश्वती चतुराश्रमिणाम् पुण्यैः पावितानाम् सु रक्षितैः

Analysis

Word Lemma Parse
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
सु सु pos=i
चरितैः चरित pos=n,g=n,c=3,n=p
या यद् pos=n,g=f,c=1,n=s
pos=i
गतिः गति pos=n,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
शाश्वती शाश्वत pos=a,g=f,c=1,n=s
चतुराश्रमिणाम् चतुराश्रमिन् pos=a,g=m,c=6,n=p
पुण्यैः पुण्य pos=a,g=n,c=3,n=p
पावितानाम् पावय् pos=va,g=m,c=6,n=p,f=part
सु सु pos=i
रक्षितैः रक्ष् pos=va,g=n,c=3,n=p,f=part