Original

ब्रह्मचर्येण यां यान्ति मुनयः संशितव्रताः ।एकपत्न्यश्च यां यान्ति तां गतिं व्रज पुत्रक ॥ २४ ॥

Segmented

ब्रह्मचर्येण याम् यान्ति मुनयः संशित-व्रता एकपत्नीः च याम् यान्ति ताम् गतिम् व्रज पुत्रक

Analysis

Word Lemma Parse
ब्रह्मचर्येण ब्रह्मचर्य pos=n,g=n,c=3,n=s
याम् यद् pos=n,g=f,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
मुनयः मुनि pos=n,g=m,c=1,n=p
संशित संशित pos=a,comp=y
व्रता व्रत pos=n,g=f,c=1,n=s
एकपत्नीः एकपत्नी pos=n,g=f,c=1,n=p
pos=i
याम् यद् pos=n,g=f,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
ताम् तद् pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
व्रज व्रज् pos=v,p=2,n=s,l=lot
पुत्रक पुत्रक pos=n,g=m,c=8,n=s