Original

गोसहस्रप्रदातॄणां क्रतुदानां च या गतिः ।नैवेशिकं चाभिमतं ददतां या गतिः शुभा ॥ २३ ॥

Segmented

गो सहस्र-प्रदातृ क्रतु-दानाम् च या गतिः नैवेशिकम् च अभिमतम् ददताम् या गतिः शुभा

Analysis

Word Lemma Parse
गो गो pos=i
सहस्र सहस्र pos=n,comp=y
प्रदातृ प्रदातृ pos=a,g=m,c=6,n=p
क्रतु क्रतु pos=n,comp=y
दानाम् pos=a,g=m,c=6,n=p
pos=i
या यद् pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
नैवेशिकम् नैवेशिक pos=n,g=n,c=2,n=s
pos=i
अभिमतम् अभिमन् pos=va,g=n,c=2,n=s,f=part
ददताम् दा pos=va,g=m,c=6,n=p,f=part
या यद् pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
शुभा शुभ pos=a,g=f,c=1,n=s