Original

या गतिर्युध्यमानानां शूराणामनिवर्तिनाम् ।हत्वारीन्निहतानां च संग्रामे तां गतिं व्रज ॥ २२ ॥

Segmented

या गतिः युध्यमानानाम् शूराणाम् अनिवर्तिनाम् हत्वा अरीन् निहतानाम् च संग्रामे ताम् गतिम् व्रज

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
युध्यमानानाम् युध् pos=va,g=m,c=6,n=p,f=part
शूराणाम् शूर pos=n,g=m,c=6,n=p
अनिवर्तिनाम् अनिवर्तिन् pos=a,g=m,c=6,n=p
हत्वा हन् pos=vi
अरीन् अरि pos=n,g=m,c=2,n=p
निहतानाम् निहन् pos=va,g=m,c=6,n=p,f=part
pos=i
संग्रामे संग्राम pos=n,g=m,c=7,n=s
ताम् तद् pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
व्रज व्रज् pos=v,p=2,n=s,l=lot