Original

कृतज्ञानां वदान्यानां गुरुशुश्रूषिणामपि ।सहस्रदक्षिणानां च या गतिस्तामवाप्नुहि ॥ २१ ॥

Segmented

कृतज्ञानाम् वदान्यानाम् गुरु-शुश्रूषिन् अपि सहस्र-दक्षिणा च या गतिः ताम् अवाप्नुहि

Analysis

Word Lemma Parse
कृतज्ञानाम् कृतज्ञ pos=a,g=m,c=6,n=p
वदान्यानाम् वदान्य pos=a,g=m,c=6,n=p
गुरु गुरु pos=n,comp=y
शुश्रूषिन् शुश्रूषिन् pos=a,g=m,c=6,n=p
अपि अपि pos=i
सहस्र सहस्र pos=n,comp=y
दक्षिणा दक्षिणा pos=n,g=m,c=6,n=p
pos=i
या यद् pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अवाप्नुहि अवाप् pos=v,p=2,n=s,l=lot