Original

यज्वनां दानशीलानां ब्राह्मणानां कृतात्मनाम् ।चरितब्रह्मचर्याणां पुण्यतीर्थावगाहिनाम् ॥ २० ॥

Segmented

यज्वनाम् दान-शीलानाम् ब्राह्मणानाम् कृतात्मनाम् चरित-ब्रह्मचर्यानाम् पुण्य-तीर्थ-अवगाहिन्

Analysis

Word Lemma Parse
यज्वनाम् यज्वन् pos=a,g=m,c=6,n=p
दान दान pos=n,comp=y
शीलानाम् शील pos=n,g=m,c=6,n=p
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
कृतात्मनाम् कृतात्मन् pos=a,g=m,c=6,n=p
चरित चर् pos=va,comp=y,f=part
ब्रह्मचर्यानाम् ब्रह्मचर्य pos=n,g=m,c=6,n=p
पुण्य पुण्य pos=a,comp=y
तीर्थ तीर्थ pos=n,comp=y
अवगाहिन् अवगाहिन् pos=a,g=m,c=6,n=p