Original

हा पुत्र मम मन्दायाः कथं संयुगमेत्य ह ।निधनं प्राप्तवांस्तात पितृतुल्यपराक्रमः ॥ २ ॥

Segmented

हा पुत्र मम मन्दायाः कथम् संयुगम् एत्य ह निधनम् प्राप्तः तात पितृ-तुल्य-पराक्रमः

Analysis

Word Lemma Parse
हा हा pos=i
पुत्र पुत्र pos=n,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
मन्दायाः मन्द pos=a,g=f,c=6,n=s
कथम् कथम् pos=i
संयुगम् संयुग pos=n,g=n,c=2,n=s
एत्य pos=vi
pos=i
निधनम् निधन pos=n,g=n,c=2,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
पितृ पितृ pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s