Original

नूनं गतिः कृतान्तस्य प्राज्ञैरपि सुदुर्विदा ।यत्र त्वं केशवे नाथे संग्रामेऽनाथवद्धतः ॥ १९ ॥

Segmented

नूनम् गतिः कृतान्तस्य प्राज्ञैः अपि सु दुर्विदा यत्र त्वम् केशवे नाथे संग्रामे अनाथ-वत् हतः

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
गतिः गति pos=n,g=f,c=1,n=s
कृतान्तस्य कृतान्त pos=n,g=m,c=6,n=s
प्राज्ञैः प्राज्ञ pos=a,g=m,c=3,n=p
अपि अपि pos=i
सु सु pos=i
दुर्विदा दुर्विद pos=a,g=f,c=1,n=s
यत्र यत्र pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
केशवे केशव pos=n,g=m,c=7,n=s
नाथे नाथ pos=n,g=m,c=7,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
अनाथ अनाथ pos=a,comp=y
वत् वत् pos=i
हतः हन् pos=va,g=m,c=1,n=s,f=part