Original

इमां ते तरुणीं भार्यां त्वदाधिभिरभिप्लुताम् ।कथं संधारयिष्यामि विवत्सामिव धेनुकाम् ॥ १७ ॥

Segmented

इमाम् ते तरुणीम् भार्याम् त्वद्-आधि अभिप्लुताम् कथम् संधारयिष्यामि विवत्साम् इव धेनुकाम्

Analysis

Word Lemma Parse
इमाम् इदम् pos=n,g=f,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
तरुणीम् तरुण pos=a,g=f,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
त्वद् त्वद् pos=n,comp=y
आधि आधि pos=n,g=m,c=3,n=p
अभिप्लुताम् अभिप्लु pos=va,g=f,c=2,n=s,f=part
कथम् कथम् pos=i
संधारयिष्यामि संधारय् pos=v,p=1,n=s,l=lrt
विवत्साम् विवत्स pos=a,g=f,c=2,n=s
इव इव pos=i
धेनुकाम् धेनुका pos=n,g=f,c=2,n=s