Original

स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः ।कथं त्वा विरथं वीरं द्रक्ष्याम्यन्यैर्निपातितम् ॥ १५ ॥

Segmented

स्वस्रीयम् वासुदेवस्य पुत्रम् गाण्डीवधन्वनः कथम् त्वा विरथम् वीरम् द्रक्ष्यामि अन्यैः निपातितम्

Analysis

Word Lemma Parse
स्वस्रीयम् स्वस्रीय pos=n,g=m,c=2,n=s
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
गाण्डीवधन्वनः गाण्डीवधन्वन् pos=n,g=m,c=6,n=s
कथम् कथम् pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
विरथम् विरथ pos=a,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
द्रक्ष्यामि दृश् pos=v,p=1,n=s,l=lrt
अन्यैः अन्य pos=n,g=m,c=3,n=p
निपातितम् निपातय् pos=va,g=m,c=2,n=s,f=part