Original

धिक्केकयांस्तथा चेदीन्मत्स्यांश्चैवाथ सृञ्जयान् ।ये त्वा रणे गतं वीरं न जानन्ति निपातितम् ॥ १३ ॥

Segmented

धिक् केकयान् तथा चेदि मत्स्यान् च एव अथ सृञ्जयान् ये त्वा रणे गतम् वीरम् न जानन्ति निपातितम्

Analysis

Word Lemma Parse
धिक् धिक् pos=i
केकयान् केकय pos=n,g=m,c=2,n=p
तथा तथा pos=i
चेदि चेदि pos=n,g=m,c=2,n=p
मत्स्यान् मत्स्य pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
अथ अथ pos=i
सृञ्जयान् सृञ्जय pos=n,g=m,c=2,n=p
ये यद् pos=n,g=m,c=1,n=p
त्वा त्वद् pos=n,g=,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
गतम् गम् pos=va,g=m,c=2,n=s,f=part
वीरम् वीर pos=n,g=m,c=2,n=s
pos=i
जानन्ति ज्ञा pos=v,p=3,n=p,l=lat
निपातितम् निपातय् pos=va,g=m,c=2,n=s,f=part