Original

धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम् ।धिग्वीर्यं वृष्णिवीराणां पाञ्चालानां च धिग्बलम् ॥ १२ ॥

Segmented

धिग् बलम् भीमसेनस्य धिक् पार्थस्य धनुष्मताम् धिग् वीर्यम् वृष्णि-वीराणाम् पाञ्चालानाम् च धिग् बलम्

Analysis

Word Lemma Parse
धिग् धिक् pos=i
बलम् बल pos=n,g=n,c=2,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
धिक् धिक् pos=i
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
धनुष्मताम् धनुष्मत् pos=a,g=m,c=6,n=p
धिग् धिक् pos=i
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
वृष्णि वृष्णि pos=n,comp=y
वीराणाम् वीर pos=n,g=m,c=6,n=p
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
pos=i
धिग् धिक् pos=i
बलम् बल pos=n,g=n,c=2,n=s