Original

विशालाक्षं सुकेशान्तं चारुवाक्यं सुगन्धि च ।तव पुत्र कदा भूयो मुखं द्रक्ष्यामि निर्व्रणम् ॥ ११ ॥

Segmented

विशाल-अक्षम् सु केशान्तम् चारु-वाक्यम् सुगन्धि च तव पुत्र कदा भूयो मुखम् द्रक्ष्यामि निर्व्रणम्

Analysis

Word Lemma Parse
विशाल विशाल pos=a,comp=y
अक्षम् अक्ष pos=n,g=n,c=2,n=s
सु सु pos=i
केशान्तम् केशान्त pos=n,g=n,c=2,n=s
चारु चारु pos=a,comp=y
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
सुगन्धि सुगन्धि pos=a,g=n,c=2,n=s
pos=i
तव त्वद् pos=n,g=,c=6,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
कदा कदा pos=i
भूयो भूयस् pos=i
मुखम् मुख pos=n,g=n,c=2,n=s
द्रक्ष्यामि दृश् pos=v,p=1,n=s,l=lrt
निर्व्रणम् निर्व्रण pos=a,g=n,c=2,n=s