Original

संजय उवाच ।एतच्छ्रुत्वा वचस्तस्य केशवस्य महात्मनः ।सुभद्रा पुत्रशोकार्ता विललाप सुदुःखिता ॥ १ ॥

Segmented

संजय उवाच एतत् श्रुत्वा वचः तस्य केशवस्य महात्मनः सुभद्रा पुत्र-शोक-आर्ता विललाप सु दुःखिता

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वचः वचस् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
केशवस्य केशव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
सुभद्रा सुभद्रा pos=n,g=f,c=1,n=s
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
विललाप विलप् pos=v,p=3,n=s,l=lit
सु सु pos=i
दुःखिता दुःखित pos=a,g=f,c=1,n=s