Original

सर्वे ते व्यथिताः सैन्यास्त्वदीया भरतर्षभ ।श्रुत्वा महाबलस्योग्रां प्रतिज्ञां सव्यसाचिनः ॥ ८ ॥

Segmented

सर्वे ते व्यथिताः सैन्याः त्वदीयाः भरत-ऋषभ श्रुत्वा महा-बलस्य उग्राम् प्रतिज्ञाम् सव्यसाचिनः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
व्यथिताः व्यथ् pos=va,g=m,c=1,n=p,f=part
सैन्याः सैन्य pos=n,g=m,c=1,n=p
त्वदीयाः त्वदीय pos=a,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
श्रुत्वा श्रु pos=vi
महा महत् pos=a,comp=y
बलस्य बल pos=n,g=m,c=6,n=s
उग्राम् उग्र pos=a,g=f,c=2,n=s
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
सव्यसाचिनः सव्यसाचिन् pos=n,g=m,c=6,n=s