Original

रथाश्वनरनागानां प्रवृत्तमधरोत्तरम् ।क्रव्यादानां प्रमोदार्थं यमराष्ट्रविवृद्धये ॥ ६ ॥

Segmented

रथ-अश्व-नर-नागानाम् प्रवृत्तम् अधरोत्तरम् क्रव्यादानाम् प्रमोद-अर्थम् यम-राष्ट्र-विवृद्धये

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
नर नर pos=n,comp=y
नागानाम् नाग pos=n,g=m,c=6,n=p
प्रवृत्तम् प्रवृत् pos=va,g=n,c=1,n=s,f=part
अधरोत्तरम् अधरोत्तर pos=a,g=n,c=1,n=s
क्रव्यादानाम् क्रव्याद pos=n,g=m,c=6,n=p
प्रमोद प्रमोद pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
यम यम pos=n,comp=y
राष्ट्र राष्ट्र pos=n,comp=y
विवृद्धये विवृद्धि pos=n,g=f,c=4,n=s