Original

चुक्षुभुश्च महाराज सागरा मकरालयाः ।प्रतिस्रोतः प्रवृत्ताश्च तथा गन्तुं समुद्रगाः ॥ ५ ॥

Segmented

चुक्षुभुः च महा-राज सागरा मकर-आलयाः प्रतिस्रोतः प्रवृत्ताः च तथा गन्तुम् समुद्रगाः

Analysis

Word Lemma Parse
चुक्षुभुः क्षुभ् pos=v,p=3,n=p,l=lit
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सागरा सागर pos=n,g=m,c=1,n=p
मकर मकर pos=n,comp=y
आलयाः आलय pos=n,g=m,c=1,n=p
प्रतिस्रोतः प्रतिस्रोतस् pos=i
प्रवृत्ताः प्रवृत् pos=va,g=f,c=1,n=p,f=part
pos=i
तथा तथा pos=i
गन्तुम् गम् pos=vi
समुद्रगाः समुद्रगा pos=n,g=f,c=1,n=p