Original

ववुश्च दारुणा वाता रूक्षा घोराभिशंसिनः ।सकबन्धस्तथादित्ये परिघः समदृश्यत ॥ ३ ॥

Segmented

ववुः च दारुणा वाता रूक्षा घोर-अभिशंसिन् स कबन्धः तथा आदित्ये परिघः समदृश्यत

Analysis

Word Lemma Parse
ववुः वा pos=v,p=3,n=p,l=lit
pos=i
दारुणा दारुण pos=a,g=m,c=1,n=p
वाता वात pos=n,g=m,c=1,n=p
रूक्षा रूक्ष pos=a,g=m,c=1,n=p
घोर घोर pos=a,comp=y
अभिशंसिन् अभिशंसिन् pos=a,g=m,c=1,n=p
pos=i
कबन्धः कबन्ध pos=n,g=m,c=1,n=s
तथा तथा pos=i
आदित्ये आदित्य pos=n,g=m,c=7,n=s
परिघः परिघ pos=n,g=m,c=1,n=s
समदृश्यत संदृश् pos=v,p=3,n=s,l=lan