Original

यदि च मनुजपन्नगाः पिशाचा रजनिचराः पतगाः सुरासुराश्च ।रणगतमभियान्ति सिन्धुराजं न स भविता सह तैरपि प्रभाते ॥ २६ ॥

Segmented

यदि च मनुज-पन्नगाः पिशाचा रजनिचराः पतगाः सुर-असुराः च रण-गतम् अभियान्ति सिन्धुराजम् न स भविता सह तैः अपि प्रभाते

Analysis

Word Lemma Parse
यदि यदि pos=i
pos=i
मनुज मनुज pos=n,comp=y
पन्नगाः पन्नग pos=n,g=m,c=1,n=p
पिशाचा पिशाच pos=n,g=m,c=1,n=p
रजनिचराः रजनिचर pos=n,g=m,c=1,n=p
पतगाः पतग pos=n,g=m,c=1,n=p
सुर सुर pos=n,comp=y
असुराः असुर pos=n,g=m,c=1,n=p
pos=i
रण रण pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
अभियान्ति अभिया pos=v,p=3,n=p,l=lat
सिन्धुराजम् सिन्धुराज pos=n,g=m,c=2,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
सह सह pos=i
तैः तद् pos=n,g=m,c=3,n=p
अपि अपि pos=i
प्रभाते प्रभात pos=n,g=n,c=7,n=s