Original

यत्पार्थेन प्रतिज्ञातं तत्तथा न तदन्यथा ।चिकीर्षितं हि ते भर्तुर्न भवेज्जातु निष्फलम् ॥ २५ ॥

Segmented

यत् पार्थेन प्रतिज्ञातम् तत् तथा न तद् अन्यथा चिकीर्षितम् हि ते भर्तुः न भवेत् जातु निष्फलम्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
पार्थेन पार्थ pos=n,g=m,c=3,n=s
प्रतिज्ञातम् प्रतिज्ञा pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
तथा तथा pos=i
pos=i
तद् तद् pos=n,g=n,c=1,n=s
अन्यथा अन्यथा pos=i
चिकीर्षितम् चिकीर्षित pos=n,g=n,c=1,n=s
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
जातु जातु pos=i
निष्फलम् निष्फल pos=a,g=n,c=1,n=s