Original

आश्वासय स्नुषां राज्ञि मा शुचः क्षत्रिये भृशम् ।श्वः प्रियं सुमहच्छ्रुत्वा विशोका भव नन्दिनि ॥ २४ ॥

Segmented

आश्वासय स्नुषाम् राज्ञि मा शुचः क्षत्रिये भृशम् श्वः प्रियम् सु महत् श्रुत्वा विशोका भव नन्दिनि

Analysis

Word Lemma Parse
आश्वासय आश्वासय् pos=v,p=2,n=s,l=lot
स्नुषाम् स्नुषा pos=n,g=f,c=2,n=s
राज्ञि राजन् pos=n,g=m,c=7,n=s
मा मा pos=i
शुचः शुच् pos=v,p=2,n=s,l=lun_unaug
क्षत्रिये क्षत्रिय pos=n,g=m,c=7,n=s
भृशम् भृशम् pos=i
श्वः श्वस् pos=i
प्रियम् प्रिय pos=a,g=n,c=2,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
विशोका विशोक pos=a,g=f,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
नन्दिनि नन्दिनी pos=n,g=f,c=8,n=s