Original

अनु जातश्च पितरं मातृपक्षं च वीर्यवान् ।सहस्रशो रिपून्हत्वा हतः शूरो महारथः ॥ २३ ॥

Segmented

अनु जातः च पितरम् मातृ-पक्षम् च वीर्यवान् सहस्रशो रिपून् हत्वा हतः शूरो महा-रथः

Analysis

Word Lemma Parse
अनु अनु pos=i
जातः जन् pos=va,g=m,c=1,n=s,f=part
pos=i
पितरम् पितृ pos=n,g=m,c=2,n=s
मातृ मातृ pos=n,comp=y
पक्षम् पक्ष pos=n,g=m,c=2,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
सहस्रशो सहस्रशस् pos=i
रिपून् रिपु pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
हतः हन् pos=va,g=m,c=1,n=s,f=part
शूरो शूर pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s