Original

व्यूढोरस्को महाबाहुरनिवर्ती वरप्रणुत् ।गतस्तव वरारोहे पुत्रः स्वर्गं ज्वरं जहि ॥ २२ ॥

Segmented

व्यूढ-उरस्कः महा-बाहुः अनिवर्ती वर-प्रणुद् गतः ते वरारोहे पुत्रः स्वर्गम् ज्वरम् जहि

Analysis

Word Lemma Parse
व्यूढ व्यूह् pos=va,comp=y,f=part
उरस्कः उरस्क pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
अनिवर्ती अनिवर्तिन् pos=a,g=m,c=1,n=s
वर वर pos=a,comp=y
प्रणुद् प्रणुद् pos=a,g=m,c=1,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
वरारोहे वरारोह pos=a,g=f,c=8,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
ज्वरम् ज्वर pos=n,g=m,c=2,n=s
जहि हा pos=v,p=2,n=s,l=lot