Original

क्षत्रधर्मं पुरस्कृत्य गतः शूरः सतां गतिम् ।यां वयं प्राप्नुयामेह ये चान्ये शस्त्रजीविनः ॥ २१ ॥

Segmented

क्षत्र-धर्मम् पुरस्कृत्य गतः शूरः सताम् गतिम् याम् वयम् प्राप्नुयाम इह ये च अन्ये शस्त्र-जीविन्

Analysis

Word Lemma Parse
क्षत्र क्षत्र pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
गतः गम् pos=va,g=m,c=1,n=s,f=part
शूरः शूर pos=n,g=m,c=1,n=s
सताम् सत् pos=a,g=m,c=6,n=p
गतिम् गति pos=n,g=f,c=2,n=s
याम् यद् pos=n,g=f,c=2,n=s
वयम् मद् pos=n,g=,c=1,n=p
प्राप्नुयाम प्राप् pos=v,p=1,n=p,l=vidhilin
इह इह pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
शस्त्र शस्त्र pos=n,comp=y
जीविन् जीविन् pos=a,g=m,c=1,n=p