Original

श्वः शिरः श्रोष्यसे तस्य सैन्धवस्य रणे हृतम् ।समन्तपञ्चकाद्बाह्यं विशोका भव मा रुदः ॥ २० ॥

Segmented

श्वः शिरः श्रोष्यसे तस्य सैन्धवस्य रणे हृतम् समन्तपञ्चकाद् बाह्यम् विशोका भव मा रुदः

Analysis

Word Lemma Parse
श्वः श्वस् pos=i
शिरः शिरस् pos=n,g=n,c=2,n=s
श्रोष्यसे श्रु pos=v,p=2,n=s,l=lrt
तस्य तद् pos=n,g=m,c=6,n=s
सैन्धवस्य सैन्धव pos=n,g=m,c=6,n=s
रणे रण pos=n,g=m,c=7,n=s
हृतम् हृ pos=va,g=n,c=2,n=s,f=part
समन्तपञ्चकाद् समन्तपञ्चक pos=n,g=n,c=5,n=s
बाह्यम् बाह्य pos=a,g=n,c=2,n=s
विशोका विशोक pos=a,g=f,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
मा मा pos=i
रुदः रुद् pos=v,p=2,n=s,l=lun_unaug