Original

नरनारायणौ क्रुद्धौ ज्ञात्वा देवाः सवासवाः ।व्यथिताश्चिन्तयामासुः किं स्विदेतद्भविष्यति ॥ २ ॥

Segmented

नर-नारायणौ क्रुद्धौ ज्ञात्वा देवाः स वासवाः व्यथिताः चिन्तयामासुः किम् स्विद् एतद् भविष्यति

Analysis

Word Lemma Parse
नर नर pos=n,comp=y
नारायणौ नारायण pos=n,g=m,c=2,n=d
क्रुद्धौ क्रुध् pos=va,g=m,c=2,n=d,f=part
ज्ञात्वा ज्ञा pos=vi
देवाः देव pos=n,g=m,c=1,n=p
pos=i
वासवाः वासव pos=n,g=m,c=1,n=p
व्यथिताः व्यथ् pos=va,g=m,c=1,n=p,f=part
चिन्तयामासुः चिन्तय् pos=v,p=3,n=p,l=lit
किम् pos=n,g=n,c=1,n=s
स्विद् स्विद् pos=i
एतद् एतद् pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt