Original

प्राप्स्यते चाप्यसौ क्षुद्रः सैन्धवो बालघातकः ।अस्यावलेपस्य फलं ससुहृद्गणबान्धवः ॥ १८ ॥

Segmented

प्राप्स्यते च अपि असौ क्षुद्रः सैन्धवो बाल-घातकः अस्य अवलेपस्य फलम् स सुहृद्-गण-बान्धवः

Analysis

Word Lemma Parse
प्राप्स्यते प्राप् pos=v,p=3,n=s,l=lrt
pos=i
अपि अपि pos=i
असौ अदस् pos=n,g=m,c=1,n=s
क्षुद्रः क्षुद्र pos=a,g=m,c=1,n=s
सैन्धवो सैन्धव pos=n,g=m,c=1,n=s
बाल बाल pos=n,comp=y
घातकः घातक pos=a,g=m,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
अवलेपस्य अवलेप pos=n,g=m,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
pos=i
सुहृद् सुहृद् pos=n,comp=y
गण गण pos=n,comp=y
बान्धवः बान्धव pos=n,g=m,c=1,n=s