Original

तपसा ब्रह्मचर्येण श्रुतेन प्रज्ञयापि च ।सन्तो यां गतिमिच्छन्ति प्राप्तस्तां तव पुत्रकः ॥ १६ ॥

Segmented

तपसा ब्रह्मचर्येण श्रुतेन प्रज्ञया अपि च सन्तो याम् गतिम् इच्छन्ति प्राप्तः ताम् तव पुत्रकः

Analysis

Word Lemma Parse
तपसा तपस् pos=n,g=n,c=3,n=s
ब्रह्मचर्येण ब्रह्मचर्य pos=n,g=n,c=3,n=s
श्रुतेन श्रुत pos=n,g=n,c=3,n=s
प्रज्ञया प्रज्ञा pos=n,g=f,c=3,n=s
अपि अपि pos=i
pos=i
सन्तो सत् pos=a,g=m,c=1,n=p
याम् यद् pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रकः पुत्रक pos=n,g=m,c=1,n=s