Original

जित्वा सुबहुशः शत्रून्प्रेषयित्वा च मृत्यवे ।गतः पुण्यकृतां लोकान्सर्वकामदुहोऽक्षयान् ॥ १५ ॥

Segmented

जित्वा सु बहुशस् शत्रून् प्रेषयित्वा च मृत्यवे गतः पुण्य-कृताम् लोकान् सर्व-कामदुह् ऽक्षयान्

Analysis

Word Lemma Parse
जित्वा जि pos=vi
सु सु pos=i
बहुशस् बहुशस् pos=i
शत्रून् शत्रु pos=n,g=m,c=2,n=p
प्रेषयित्वा प्रेषय् pos=vi
pos=i
मृत्यवे मृत्यु pos=n,g=m,c=4,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
पुण्य पुण्य pos=a,comp=y
कृताम् कृत् pos=a,g=m,c=6,n=p
लोकान् लोक pos=n,g=m,c=2,n=p
सर्व सर्व pos=n,comp=y
कामदुह् कामदुह् pos=a,g=m,c=2,n=p
ऽक्षयान् अक्षय pos=a,g=m,c=2,n=p