Original

दिष्ट्या महारथो वीरः पितुस्तुल्यपराक्रमः ।क्षात्रेण विधिना प्राप्तो वीराभिलषितां गतिम् ॥ १४ ॥

Segmented

दिष्ट्या महा-रथः वीरः पितुः तुल्य-पराक्रमः क्षात्रेण विधिना प्राप्तो वीर-अभिलषिताम् गतिम्

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
तुल्य तुल्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
क्षात्रेण क्षात्र pos=a,g=m,c=3,n=s
विधिना विधि pos=n,g=m,c=3,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
वीर वीर pos=n,comp=y
अभिलषिताम् अभिलष् pos=va,g=f,c=2,n=s,f=part
गतिम् गति pos=n,g=f,c=2,n=s