Original

मा शोकं कुरु वार्ष्णेयि कुमारं प्रति सस्नुषा ।सर्वेषां प्राणिनां भीरु निष्ठैषा कालनिर्मिता ॥ १२ ॥

Segmented

मा शोकम् कुरु वार्ष्णेयि कुमारम् प्रति स स्नुषा सर्वेषाम् प्राणिनाम् भीरु निष्ठा एषा काल-निर्मिता

Analysis

Word Lemma Parse
मा मा pos=i
शोकम् शोक pos=n,g=m,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
वार्ष्णेयि वार्ष्णेयी pos=n,g=f,c=8,n=s
कुमारम् कुमार pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
pos=i
स्नुषा स्नुषा pos=n,g=f,c=1,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
भीरु भीरु pos=a,g=f,c=8,n=s
निष्ठा निष्ठा pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
काल काल pos=n,comp=y
निर्मिता निर्मा pos=va,g=f,c=1,n=s,f=part