Original

ततोऽर्जुनगृहं गत्वा वासुदेवः सुदुर्मनाः ।भगिनीं पुत्रशोकार्तामाश्वासयत दुःखिताम् ॥ ११ ॥

Segmented

ततो अर्जुन-गृहम् गत्वा वासुदेवः सु दुर्मनाः भगिनीम् पुत्र-शोक-आर्ताम् आश्वासयत दुःखिताम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
अर्जुन अर्जुन pos=n,comp=y
गृहम् गृह pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
सु सु pos=i
दुर्मनाः दुर्मनस् pos=a,g=m,c=1,n=s
भगिनीम् भगिनी pos=n,g=f,c=2,n=s
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
आर्ताम् आर्त pos=a,g=f,c=2,n=s
आश्वासयत आश्वासय् pos=v,p=3,n=s,l=lan
दुःखिताम् दुःखित pos=a,g=f,c=2,n=s