Original

संजय उवाच ।तां निशां दुःखशोकार्तौ श्वसन्ताविव चोरगौ ।निद्रां नैवोपलेभाते वासुदेवधनंजयौ ॥ १ ॥

Segmented

संजय उवाच ताम् निशाम् दुःख-शोक-आर्तौ श्वस् इव च उरगौ निद्राम् न एव उपलेभाते वासुदेव-धनंजयौ

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
निशाम् निशा pos=n,g=f,c=2,n=s
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
आर्तौ आर्त pos=a,g=m,c=1,n=d
श्वस् श्वस् pos=va,g=m,c=1,n=d,f=part
इव इव pos=i
pos=i
उरगौ उरग pos=n,g=m,c=1,n=d
निद्राम् निद्रा pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
उपलेभाते उपलभ् pos=v,p=3,n=d,l=lit
वासुदेव वासुदेव pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=1,n=d