Original

ततः सैन्धवको राजा क्षुद्रस्तात जयद्रथः ।वरदानेन रुद्रस्य सर्वान्नः समवारयत् ॥ ९ ॥

Segmented

ततः सैन्धवको राजा क्षुद्रः तात जयद्रथः वर-दानेन रुद्रस्य सर्वान् नः समवारयत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सैन्धवको सैन्धवक pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
क्षुद्रः क्षुद्र pos=a,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s
वर वर pos=n,comp=y
दानेन दान pos=n,g=n,c=3,n=s
रुद्रस्य रुद्र pos=n,g=m,c=6,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
नः मद् pos=n,g=,c=2,n=p
समवारयत् संवारय् pos=v,p=3,n=s,l=lan