Original

तेऽनुयाता वयं वीरं सात्वतीपुत्रमाहवे ।प्रवेष्टुकामास्तेनैव येन स प्राविशच्चमूम् ॥ ८ ॥

Segmented

ते ऽनुयाता वयम् वीरम् सात्वती-पुत्रम् आहवे प्रवेष्टु-कामाः तेन एव येन स प्राविशत् चमूम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽनुयाता अनुया pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p
वीरम् वीर pos=n,g=m,c=2,n=s
सात्वती सात्वती pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
प्रवेष्टु प्रवेष्टु pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
तेन तेन pos=i
एव एव pos=i
येन येन pos=i
तद् pos=n,g=m,c=1,n=s
प्राविशत् प्रविश् pos=v,p=3,n=s,l=lan
चमूम् चमू pos=n,g=f,c=2,n=s