Original

स तवास्त्रोपदेशेन वीर्येण च समन्वितः ।प्राविशत्तद्बलं बालः सुपर्ण इव सागरम् ॥ ७ ॥

Segmented

स ते अस्त्र-उपदेशेन वीर्येण च समन्वितः प्राविशत् तद् बलम् बालः सुपर्ण इव सागरम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अस्त्र अस्त्र pos=n,comp=y
उपदेशेन उपदेश pos=n,g=m,c=3,n=s
वीर्येण वीर्य pos=n,g=n,c=3,n=s
pos=i
समन्वितः समन्वित pos=a,g=m,c=1,n=s
प्राविशत् प्रविश् pos=v,p=3,n=s,l=lan
तद् तद् pos=n,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
बालः बाल pos=n,g=m,c=1,n=s
सुपर्ण सुपर्ण pos=n,g=m,c=1,n=s
इव इव pos=i
सागरम् सागर pos=n,g=m,c=2,n=s