Original

ततो वादित्रघोषाश्च प्रादुरासन्समन्ततः ।सिंहनादाश्च पाण्डूनां प्रतिज्ञाते महात्मना ॥ ४३ ॥

Segmented

ततो वादित्र-घोषाः च प्रादुरासन् समन्ततः सिंहनादाः च पाण्डूनाम् प्रतिज्ञाते महात्मना

Analysis

Word Lemma Parse
ततो ततस् pos=i
वादित्र वादित्र pos=n,comp=y
घोषाः घोष pos=n,g=m,c=1,n=p
pos=i
प्रादुरासन् प्रादुरस् pos=v,p=3,n=p,l=lan
समन्ततः समन्ततः pos=i
सिंहनादाः सिंहनाद pos=n,g=m,c=1,n=p
pos=i
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
प्रतिज्ञाते प्रतिज्ञा pos=va,g=n,c=7,n=s,f=part
महात्मना महात्मन् pos=n,g=m,c=3,n=s