Original

स पाञ्चजन्योऽच्युतवक्त्रवायुना भृशं सुपूर्णोदरनिःसृतध्वनिः ।जगत्सपातालवियद्दिगीश्वरं प्रकम्पयामास युगात्यये यथा ॥ ४२ ॥

Segmented

स पाञ्चजन्यो अच्युत-वक्त्र-वायुना भृशम् सु पूर्ण-उदर-निःसृत-ध्वनिः जगत् स पाताल-वियन्त्-दिः-ईश्वरम् प्रकम्पयामास युग-अत्यये यथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पाञ्चजन्यो पाञ्चजन्य pos=n,g=m,c=1,n=s
अच्युत अच्युत pos=n,comp=y
वक्त्र वक्त्र pos=n,comp=y
वायुना वायु pos=n,g=m,c=3,n=s
भृशम् भृशम् pos=i
सु सु pos=i
पूर्ण पृ pos=va,comp=y,f=part
उदर उदर pos=n,comp=y
निःसृत निःसृ pos=va,comp=y,f=part
ध्वनिः ध्वनि pos=n,g=m,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=2,n=s
pos=i
पाताल पाताल pos=n,comp=y
वियन्त् वियन्त् pos=n,comp=y
दिः दिश् pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=n,c=2,n=s
प्रकम्पयामास प्रकम्पय् pos=v,p=3,n=s,l=lit
युग युग pos=n,comp=y
अत्यये अत्यय pos=n,g=m,c=7,n=s
यथा यथा pos=i