Original

अर्जुनेन प्रतिज्ञाते पाञ्चजन्यं जनार्दनः ।प्रदध्मौ तत्र संक्रुद्धो देवदत्तं धनंजयः ॥ ४१ ॥

Segmented

अर्जुनेन प्रतिज्ञाते पाञ्चजन्यम् जनार्दनः प्रदध्मौ तत्र संक्रुद्धो देवदत्तम् धनंजयः

Analysis

Word Lemma Parse
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
प्रतिज्ञाते प्रतिज्ञा pos=va,g=n,c=7,n=s,f=part
पाञ्चजन्यम् पाञ्चजन्य pos=n,g=m,c=2,n=s
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
प्रदध्मौ प्रधम् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
देवदत्तम् देवदत्त pos=n,g=m,c=2,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s