Original

ते पीड्यमाना द्रोणेन द्रोणानीकं न शक्नुमः ।प्रतिवीक्षितुमप्याजौ भेत्तुं तत्कुत एव तु ॥ ४ ॥

Segmented

ते पीड्यमाना द्रोणेन द्रोण-अनीकम् न शक्नुमः प्रतिवीक्षितुम् अपि आजौ भेत्तुम् तत् कुत एव तु

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
पीड्यमाना पीडय् pos=va,g=m,c=1,n=p,f=part
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
द्रोण द्रोण pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
pos=i
शक्नुमः शक् pos=v,p=1,n=p,l=lat
प्रतिवीक्षितुम् प्रतिवीक्ष् pos=vi
अपि अपि pos=i
आजौ आजि pos=n,g=m,c=7,n=s
भेत्तुम् भिद् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
कुत कुतस् pos=i
एव एव pos=i
तु तु pos=i