Original

यदि विशति रसातलं तदग्र्यं वियदपि देवपुरं दितेः पुरं वा ।तदपि शरशतैरहं प्रभाते भृशमभिपत्य रिपोः शिरोऽभिहर्ता ॥ ३९ ॥

Segmented

यदि विशति रसातलम् तत् अग्र्यम् वियद् अपि देव-पुरम् दितेः पुरम् वा तद् अपि शर-शतैः अहम् प्रभाते भृशम् अभिपत्य रिपोः शिरो ऽभिहर्ता

Analysis

Word Lemma Parse
यदि यदि pos=i
विशति विश् pos=v,p=3,n=s,l=lat
रसातलम् रसातल pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
अग्र्यम् अग्र्य pos=a,g=n,c=2,n=s
वियद् वियन्त् pos=n,g=n,c=2,n=s
अपि अपि pos=i
देव देव pos=n,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
दितेः दिति pos=n,g=f,c=6,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
वा वा pos=i
तद् तद् pos=n,g=n,c=2,n=s
अपि अपि pos=i
शर शर pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
अहम् मद् pos=n,g=,c=1,n=s
प्रभाते प्रभात pos=n,g=n,c=7,n=s
भृशम् भृशम् pos=i
अभिपत्य अभिपत् pos=vi
रिपोः रिपु pos=n,g=m,c=6,n=s
शिरो शिरस् pos=n,g=n,c=2,n=s
ऽभिहर्ता अभिहृ pos=v,p=3,n=s,l=lrt