Original

असुरसुरमनुष्याः पक्षिणो वोरगा वा पितृरजनिचरा वा ब्रह्मदेवर्षयो वा ।चरमचरमपीदं यत्परं चापि तस्मात्तदपि मम रिपुं तं रक्षितुं नैव शक्ताः ॥ ३८ ॥

Segmented

असुर-सुर-मनुष्याः पक्षिणो वा उरगाः वा पितृ-रजनिचराः वा ब्रह्म-देव-ऋषयः वा चरम् अचरम् अपि इदम् यत् परम् च अपि तस्मात् तद् अपि मम रिपुम् तम् रक्षितुम् न एव शक्ताः

Analysis

Word Lemma Parse
असुर असुर pos=n,comp=y
सुर सुर pos=n,comp=y
मनुष्याः मनुष्य pos=n,g=m,c=1,n=p
पक्षिणो पक्षिन् pos=n,g=m,c=1,n=p
वा वा pos=i
उरगाः उरग pos=n,g=m,c=1,n=p
वा वा pos=i
पितृ पितृ pos=n,comp=y
रजनिचराः रजनिचर pos=n,g=m,c=1,n=p
वा वा pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
देव देव pos=n,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
वा वा pos=i
चरम् चर pos=a,g=n,c=1,n=s
अचरम् अचर pos=a,g=n,c=1,n=s
अपि अपि pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
तस्मात् तद् pos=n,g=n,c=5,n=s
तद् तद् pos=n,g=n,c=1,n=s
अपि अपि pos=i
मम मद् pos=n,g=,c=6,n=s
रिपुम् रिपु pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
रक्षितुम् रक्ष् pos=vi
pos=i
एव एव pos=i
शक्ताः शक् pos=va,g=m,c=1,n=p,f=part